Original

यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च ।त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ॥ १० ॥

Segmented

यथा प्राणान् च राज्यम् च राजन् कर्म सुखानि च त्यजेयम् न पुनः सत्यम् तेन सत्येन खम् व्रज

Analysis

Word Lemma Parse
यथा यथा pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सुखानि सुख pos=n,g=n,c=2,n=p
pos=i
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
pos=i
पुनः पुनर् pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
खम् pos=n,g=n,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot