Original

नारद उवाच ।प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुंगवः ।ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ॥ १ ॥

Segmented

नारद उवाच प्रत्यभिज्ञा-मात्रः ऽथ सद्भिः तैः नर-पुंगवः ययातिः दिव्य-संस्थानः बभूव विगत-ज्वरः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रत्यभिज्ञा प्रत्यभिज्ञा pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सद्भिः सत् pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
नर नर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
संस्थानः संस्थान pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s