Original

देवा ऊचुः ।इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते ।जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर ॥ ९ ॥

Segmented

देवा ऊचुः इन्द्राणीम् आनयिष्यामो यथा इच्छसि दिवस्पते जहि क्रोधम् इमम् वीर प्रीतो भव सुर-ईश्वर

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
इन्द्राणीम् इन्द्राणी pos=n,g=f,c=2,n=s
आनयिष्यामो आनी pos=v,p=1,n=p,l=lrt
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
दिवस्पते दिवस्पति pos=n,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
भव भू pos=v,p=2,n=s,l=lot
सुर सुर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s