Original

बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा ।वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः ॥ ७ ॥

Segmented

बहूनि च नृशंसानि कृतानि इन्द्रेण वै पुरा वैधर्म्यानि उपधाः च एव स वः किम् न निवारितः

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
pos=i
नृशंसानि नृशंस pos=a,g=n,c=1,n=p
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
वै वै pos=i
पुरा पुरा pos=i
वैधर्म्यानि वैधर्म्य pos=n,g=n,c=1,n=p
उपधाः उपधा pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
किम् pos=n,g=n,c=2,n=s
pos=i
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part