Original

अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी ।जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः ॥ ६ ॥

Segmented

अहल्या धर्षिता पूर्वम् ऋषि-पत्नी यशस्विनी जीवतो भर्तुः इन्द्रेण स वः किम् न निवारितः

Analysis

Word Lemma Parse
अहल्या अहल्या pos=n,g=f,c=1,n=s
धर्षिता धर्षय् pos=va,g=f,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
ऋषि ऋषि pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=4,n=p
किम् pos=n,g=n,c=2,n=s
pos=i
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part