Original

एवमुक्तो न जग्राह तद्वचः काममोहितः ।अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः ॥ ५ ॥

Segmented

एवम् उक्तो न जग्राह तद् वचः काम-मोहितः अथ देवान् उवाच इदम् इन्द्रम् प्रति सुर-अधिपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
काम काम pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
देवान् देव pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सुर सुर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s