Original

दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् ।समहृष्यत दुष्टात्मा कामोपहतचेतनः ॥ ३२ ॥

Segmented

दृष्ट्वा ताम् नहुषः च अपि वयः-रूप-समन्विताम् समहृष्यत दुष्ट-आत्मा काम-उपहत-चेतनः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वयः वयस् pos=n,comp=y
रूप रूप pos=n,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s
समहृष्यत संहृष् pos=v,p=3,n=s,l=lan
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s