Original

एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये ।अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् ॥ ३१ ॥

Segmented

एवम् विनिश्चयम् कृत्वा इन्द्राणी कार्य-सिद्धये अभ्यगच्छत स व्रीडा नहुषम् घोर-दर्शनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
इन्द्राणी इन्द्राणी pos=n,g=f,c=1,n=s
कार्य कार्य pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
अभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan
pos=i
व्रीडा व्रीडा pos=n,g=f,c=1,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s