Original

क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः ।नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति ॥ ३० ॥

Segmented

क्षिप्रम् त्वाम् अभिकामः च विनशिष्यति पार्थिवः नहुषो देवि शक्रः च सुर-ऐश्वर्यम् अवाप्स्यति

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिकामः अभिकाम pos=a,g=m,c=1,n=s
pos=i
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
सुर सुर pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
अवाप्स्यति अवाप् pos=v,p=3,n=s,l=lrt