Original

जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः ।परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर ॥ ३ ॥

Segmented

जहि क्रोधम् इमम् साधो न क्रुध्यन्ति भवद्विधाः परस्य पत्नी सा देवी प्रसीदस्व सुर-ईश्वर

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
साधो साधु pos=a,g=m,c=8,n=s
pos=i
क्रुध्यन्ति क्रुध् pos=v,p=3,n=p,l=lat
भवद्विधाः भवद्विध pos=a,g=m,c=1,n=p
परस्य पर pos=n,g=m,c=6,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
प्रसीदस्व प्रसद् pos=v,p=2,n=s,l=lot
सुर सुर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s