Original

ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः ।ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया ॥ २८ ॥

Segmented

ततः समस्ता इन्द्राणीम् देवाः स अग्नि-पुरोगमाः ऊचुः वचनम् अव्यग्रा लोकानाम् हित-काम्या

Analysis

Word Lemma Parse
ततः ततस् pos=i
समस्ता समस्त pos=a,g=m,c=1,n=p
इन्द्राणीम् इन्द्राणी pos=n,g=f,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
अव्यग्रा अव्यग्र pos=a,g=m,c=1,n=p
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s