Original

शल्य उवाच ।ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन् ।ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम् ।एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् ॥ २७ ॥

Segmented

शल्य उवाच ततस् तेन तथा उक्ते तु प्रीता देवाः तम् अब्रुवन् ब्रह्मन् साधु इदम् उक्तम् ते हितम् सर्व-दिवौकसाम् एवम् एतद् द्विजश्रेष्ठ देवी च इयम् प्रसाद्यताम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
तथा तथा pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
हितम् हित pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
देवी देवी pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
प्रसाद्यताम् प्रसादय् pos=v,p=3,n=s,l=lot