Original

बहुविघ्नकरः कालः कालः कालं नयिष्यति ।दर्पितो बलवांश्चापि नहुषो वरसंश्रयात् ॥ २६ ॥

Segmented

बहु-विघ्न-करः कालः कालः कालम् नयिष्यति दर्पितो बलवान् च अपि नहुषो वर-संश्रयात्

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
विघ्न विघ्न pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
नयिष्यति नी pos=v,p=3,n=s,l=lrt
दर्पितो दर्पय् pos=va,g=m,c=1,n=s,f=part
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
नहुषो नहुष pos=n,g=m,c=1,n=s
वर वर pos=a,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s