Original

बृहस्पतिरुवाच ।नहुषं याचतां देवी किंचित्कालान्तरं शुभा ।इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति ॥ २५ ॥

Segmented

बृहस्पतिः उवाच नहुषम् याचताम् देवी किंचित् काल-अन्तरम् शुभा इन्द्राणी-हितम् एतत् हि तथा नः भविष्यति

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषम् नहुष pos=n,g=m,c=2,n=s
याचताम् याच् pos=v,p=3,n=s,l=lot
देवी देवी pos=n,g=f,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
इन्द्राणी इन्द्राणी pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
तथा तथा pos=i
नः मद् pos=n,g=,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt