Original

शल्य उवाच ।अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम् ।कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते ॥ २४ ॥

Segmented

शल्य उवाच अथ देवाः तम् एव आहुः गुरुम् अङ्गिरसाम् वरम् कथम् सुनीतम् तु भवेत् मन्त्रयस्व बृहस्पते

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
देवाः देव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
गुरुम् गुरु pos=a,g=m,c=2,n=s
अङ्गिरसाम् अङ्गिरस् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
सुनीतम् सुनीत pos=n,g=n,c=1,n=s
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मन्त्रयस्व मन्त्रय् pos=v,p=2,n=s,l=lot
बृहस्पते बृहस्पति pos=n,g=m,c=8,n=s