Original

अस्या हितं भवेद्यच्च मम चापि हितं भवेत् ।क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् ॥ २३ ॥

Segmented

अस्या हितम् भवेद् यत् च मम च अपि हितम् भवेत् क्रियताम् तत् सुर-श्रेष्ठाः न हि दास्यामि अहम् शचीम्

Analysis

Word Lemma Parse
अस्या इदम् pos=n,g=f,c=6,n=s
हितम् हित pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
हितम् हित pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
सुर सुर pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=8,n=p
pos=i
हि हि pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शचीम् शची pos=n,g=f,c=2,n=s