Original

एतदेवं विजानन्वै न दास्यामि शचीमिमाम् ।इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम् ॥ २२ ॥

Segmented

एतद् एवम् विजानन् वै न दास्यामि शचीम् इमाम् इन्द्राणीम् विश्रुताम् लोके शक्रस्य महिषीम् प्रियाम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
विजानन् विज्ञा pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
शचीम् शची pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
इन्द्राणीम् इन्द्राणी pos=n,g=f,c=2,n=s
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
महिषीम् महिषी pos=n,g=f,c=2,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s