Original

प्रमीयते चास्य प्रजा ह्यकाले सदा विवासं पितरोऽस्य कुर्वते ।भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥ २१ ॥

Segmented

प्रमीयते च अस्य प्रजा हि अकाले सदा विवासम् पितरो ऽस्य कुर्वते भीतम् प्रपन्नम् प्रददाति शत्रवे स इन्द्राः देवाः प्रहरन्ति अस्य वज्रम्

Analysis

Word Lemma Parse
प्रमीयते प्रमा pos=v,p=3,n=s,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
हि हि pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
सदा सदा pos=i
विवासम् विवास pos=n,g=m,c=2,n=s
पितरो पितृ pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
कुर्वते कृ pos=v,p=3,n=p,l=lat
भीतम् भी pos=va,g=m,c=2,n=s,f=part
प्रपन्नम् प्रपद् pos=va,g=m,c=2,n=s,f=part
प्रददाति प्रदा pos=v,p=3,n=s,l=lat
शत्रवे शत्रु pos=n,g=m,c=4,n=s
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
प्रहरन्ति प्रहृ pos=v,p=3,n=p,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
वज्रम् वज्र pos=n,g=m,c=2,n=s