Original

मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः ।भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः ॥ २० ॥

Segmented

मोघम् अन्नम् विन्दति च अपि अचेताः स्वर्गात् लोकात् भ्रश्यति नष्ट-चेष्टः भीतम् प्रपन्नम् प्रददाति यो वै न तस्य हव्यम् प्रतिगृह्णन्ति देवाः

Analysis

Word Lemma Parse
मोघम् मोघ pos=a,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
अचेताः अचेतस् pos=a,g=m,c=1,n=s
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
लोकात् लोक pos=n,g=m,c=5,n=s
भ्रश्यति भ्रंश् pos=v,p=3,n=s,l=lat
नष्ट नश् pos=va,comp=y,f=part
चेष्टः चेष्टा pos=n,g=m,c=1,n=s
भीतम् भी pos=va,g=m,c=2,n=s,f=part
प्रपन्नम् प्रपद् pos=va,g=m,c=2,n=s,f=part
प्रददाति प्रदा pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
हव्यम् हव्य pos=n,g=n,c=2,n=s
प्रतिगृह्णन्ति प्रतिग्रह् pos=v,p=3,n=p,l=lat
देवाः देव pos=n,g=m,c=1,n=p