Original

न तस्य बीजं रोहति बीजकाले न चास्य वर्षं वर्षति वर्षकाले ।भीतं प्रपन्नं प्रददाति शत्रवे न सोऽन्तरं लभते त्राणमिच्छन् ॥ १९ ॥

Segmented

न तस्य बीजम् रोहति बीज-काले न च अस्य वर्षम् वर्षति वर्ष-काले भीतम् प्रपन्नम् प्रददाति शत्रवे न सो ऽन्तरम् लभते त्राणम् इच्छन्

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
रोहति रुह् pos=v,p=3,n=s,l=lat
बीज बीज pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वर्षम् वर्ष pos=n,g=n,c=1,n=s
वर्षति वृष् pos=v,p=3,n=s,l=lat
वर्ष वर्ष pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
भीतम् भी pos=va,g=m,c=2,n=s,f=part
प्रपन्नम् प्रपद् pos=va,g=m,c=2,n=s,f=part
प्रददाति प्रदा pos=v,p=3,n=s,l=lat
शत्रवे शत्रु pos=n,g=m,c=4,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्तरम् अन्तर pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
त्राणम् त्राण pos=n,g=n,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part