Original

नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः ।अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् ॥ १८ ॥

Segmented

न अहम् एतत् करिष्यामि गच्छध्वम् वै सुर-उत्तमाः अस्मिन् च अर्थे पुरा गीतम् ब्रह्मणा श्रूयताम् इदम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
वै वै pos=i
सुर सुर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
गीतम् गा pos=va,g=n,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
इदम् इदम् pos=n,g=n,c=1,n=s