Original

नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः ।श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् ॥ १७ ॥

Segmented

न अकार्यम् कर्तुम् इच्छामि ब्राह्मणः सन् विशेषतः श्रुत-धर्मा सत्य-शीलः जानन् धर्म-अनुशासनम्

Analysis

Word Lemma Parse
pos=i
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
विशेषतः विशेषतः pos=i
श्रुत श्रु pos=va,comp=y,f=part
धर्मा धर्मन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=2,n=s