Original

बृहस्पतिरुवाच ।शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम् ।धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते ॥ १६ ॥

Segmented

बृहस्पतिः उवाच शरण-आगताम् न त्यजेयम् इन्द्राणि मम निश्चितम् धर्म-ज्ञाम् धर्म-शीलाम् च न त्यजे त्वाम् अनिन्दिते

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शरण शरण pos=n,comp=y
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part
pos=i
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
इन्द्राणि इन्द्राणी pos=n,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
निश्चितम् निश्चित pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञाम् ज्ञ pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
शीलाम् शील pos=n,g=f,c=2,n=s
pos=i
pos=i
त्यजे त्यज् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s