Original

एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम् ।उवाच रुदती दीना बृहस्पतिमिदं वचः ॥ १४ ॥

Segmented

एवम् उक्ते तु सा देवी बाष्पम् उत्सृज्य स स्वरम् उवाच रुदती दीना बृहस्पतिम् इदम् वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
दीना दीन pos=a,g=f,c=1,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s