Original

इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः ।वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी ॥ १३ ॥

Segmented

इन्द्राद् विशिष्टो नहुषो देव-राजः महा-द्युतिः वृणोतु इयम् वर-आरोहा भर्तृ-त्वे वरवर्णिनी

Analysis

Word Lemma Parse
इन्द्राद् इन्द्र pos=n,g=m,c=5,n=s
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
नहुषो नहुष pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
वृणोतु वृ pos=v,p=3,n=s,l=lot
इयम् इदम् pos=n,g=f,c=1,n=s
वर वर pos=a,comp=y
आरोहा आरोह pos=n,g=f,c=1,n=s
भर्तृ भर्तृ pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s