Original

ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते ।प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् ॥ १२ ॥

Segmented

ते त्वाम् देवाः स गन्धर्वाः ऋषयः च महा-द्युति प्रसादयन्ति च इन्द्राणी नहुषाय प्रदीयताम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
प्रसादयन्ति प्रसादय् pos=v,p=3,n=p,l=lat
pos=i
इन्द्राणी इन्द्राणी pos=n,g=f,c=1,n=s
नहुषाय नहुष pos=n,g=m,c=4,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot