Original

शल्य उवाच ।इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत ।जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः ॥ १० ॥

Segmented

शल्य उवाच इति उक्त्वा ते तदा देवा ऋषिभिः सह भारत जग्मुः बृहस्पतिम् वक्तुम् इन्द्राणीम् च अशुभम् वचः

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
देवा देव pos=n,g=m,c=1,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
वक्तुम् वच् pos=vi
इन्द्राणीम् इन्द्राणी pos=n,g=f,c=2,n=s
pos=i
अशुभम् अशुभ pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s