Original

शल्य उवाच ।क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः ।अब्रुवन्देवराजानं नहुषं घोरदर्शनम् ॥ १ ॥

Segmented

शल्य उवाच क्रुद्धम् तु नहुषम् ज्ञात्वा देवाः स ऋषि-पुरोगमाः अब्रुवन् देव-राजानम् नहुषम् घोर-दर्शनम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
नहुषम् नहुष pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
देव देव pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s