Original

पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः ।पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः ॥ ८ ॥

Segmented

पतेयम् सत्सु इति वचः त्रिस् उक्त्वा नहुषात्मजः पत् चिन्तयामास गतिम् गतिमताम् वरः

Analysis

Word Lemma Parse
पतेयम् पत् pos=v,p=1,n=s,l=vidhilin
सत्सु सत् pos=a,g=m,c=7,n=p
इति इति pos=i
वचः वचस् pos=n,g=n,c=2,n=s
त्रिस् त्रिस् pos=i
उक्त्वा वच् pos=vi
नहुषात्मजः नहुषात्मज pos=n,g=m,c=1,n=s
पत् पत् pos=va,g=m,c=1,n=s,f=part
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
गतिम् गति pos=n,g=f,c=2,n=s
गतिमताम् गतिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s