Original

अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे ।मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज ।न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् ॥ ७ ॥

Segmented

अतीव मद-मत्तः त्वम् न कंचिद् न अवमन्यसे मानेन भ्रष्टः स्वर्गः ते न अर्हः त्वम् पार्थिव-आत्मज न च प्रज्ञायसे गच्छ पतस्व इति तम् अब्रवीत्

Analysis

Word Lemma Parse
अतीव अतीव pos=i
मद मद pos=n,comp=y
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
pos=i
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat
मानेन मान pos=n,g=m,c=3,n=s
भ्रष्टः भ्रंश् pos=va,g=m,c=1,n=s,f=part
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
pos=i
pos=i
प्रज्ञायसे प्रज्ञा pos=v,p=2,n=s,l=lat
गच्छ गम् pos=v,p=2,n=s,l=lot
पतस्व पत् pos=v,p=2,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan