Original

अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः ।ययातिमब्रवीद्राजन्देवराजस्य शासनात् ॥ ६ ॥

Segmented

अथ एत्य पुरुषः कश्चित् क्षीण-पुण्य-निपातकः ययातिम् अब्रवीद् राजन् देवराजस्य शासनात्

Analysis

Word Lemma Parse
अथ अथ pos=i
एत्य pos=vi
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
पुण्य पुण्य pos=n,comp=y
निपातकः निपातक pos=a,g=m,c=1,n=s
ययातिम् ययाति pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s