Original

ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा ।अपश्यन्त निरालम्बं ययातिं तं परिच्युतम् ॥ ५ ॥

Segmented

ते तु तत्र एव राजानः सिद्धाः च अप्सरसः तथा अपश्यन्त निरालम्बम् ययातिम् तम् परिच्युतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तत्र तत्र pos=i
एव एव pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
निरालम्बम् निरालम्ब pos=a,g=m,c=2,n=s
ययातिम् ययाति pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
परिच्युतम् परिच्यु pos=va,g=m,c=2,n=s,f=part