Original

किं मया मनसा ध्यातमशुभं धर्मदूषणम् ।येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ॥ ४ ॥

Segmented

किम् मया मनसा ध्यातम् अशुभम् धर्म-दूषणम् येन अहम् चलितः स्थानाद् इति राजा व्यचिन्तयत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
ध्यातम् ध्या pos=va,g=n,c=1,n=s,f=part
अशुभम् अशुभ pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
दूषणम् दूषण pos=a,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
चलितः चल् pos=va,g=m,c=1,n=s,f=part
स्थानाद् स्थान pos=n,g=n,c=5,n=s
इति इति pos=i
राजा राजन् pos=n,g=m,c=1,n=s
व्यचिन्तयत् विचिन्तय् pos=v,p=3,n=s,l=lan