Original

अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः ।शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ॥ ३ ॥

Segmented

अदृश्यमानः तान् पश्यन्न् अपश्यन् च पुनः पुनः शून्यः शून्येन मनसा प्रपत् मही-तलम्

Analysis

Word Lemma Parse
अदृश्यमानः अदृश्यमान pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
शून्यः शून्य pos=a,g=m,c=1,n=s
शून्येन शून्य pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
प्रपत् प्रपत् pos=va,g=m,c=1,n=s,f=part
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s