Original

उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् ।मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् ॥ २७ ॥

Segmented

उच्चैः अनुपमैः स्निग्धैः स्वरैः आपूर्य मेदिनीम् मातामहम् नृपतयः तारयन्तः दिवः च्युतम्

Analysis

Word Lemma Parse
उच्चैः उच्चैस् pos=i
अनुपमैः अनुपम pos=a,g=m,c=3,n=p
स्निग्धैः स्निग्ध pos=a,g=m,c=3,n=p
स्वरैः स्वर pos=n,g=m,c=3,n=p
आपूर्य आपूरय् pos=vi
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
मातामहम् मातामह pos=n,g=m,c=2,n=s
नृपतयः नृपति pos=n,g=m,c=1,n=p
तारयन्तः तारय् pos=va,g=m,c=1,n=p,f=part
दिवः दिव् pos=n,g=,c=5,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part