Original

ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा ।अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् ॥ २६ ॥

Segmented

ततस् ते पार्थिवाः सर्वे शिरसा जननीम् तदा अभिवाद्य नमस्कृत्य मातामहम् अथ अब्रुवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शिरसा शिरस् pos=n,g=n,c=3,n=s
जननीम् जननी pos=n,g=f,c=2,n=s
तदा तदा pos=i
अभिवाद्य अभिवादय् pos=vi
नमस्कृत्य नमस्कृ pos=vi
मातामहम् मातामह pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan