Original

अहं ते दुहिता राजन्माधवी मृगचारिणी ।मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ॥ २४ ॥

Segmented

अहम् ते दुहिता राजन् माधवी मृग-चारिणी मया अपि उपचितः धर्मः ततस् ऽर्धम् प्रतिगृह्यताम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
माधवी माधवी pos=n,g=f,c=1,n=s
मृग मृग pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
उपचितः उपचि pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽर्धम् अर्ध pos=n,g=n,c=1,n=s
प्रतिगृह्यताम् प्रतिग्रह् pos=v,p=3,n=s,l=lot