Original

दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत् ।दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः ।इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् ॥ २३ ॥

Segmented

दृष्ट्वा मूर्ध्ना नतान् पुत्रान् तापसी वाक्यम् अब्रवीत् दौहित्राः ते राज-इन्द्र मम पुत्रा न ते पराः इमे त्वाम् तारयिष्यन्ति दिष्टम् एतत् पुरातनम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
नतान् नम् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तापसी तापसी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दौहित्राः दौहित्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
पराः पर pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
तारयिष्यन्ति तारय् pos=v,p=3,n=p,l=lrt
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पुरातनम् पुरातन pos=a,g=n,c=1,n=s