Original

तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा ।पितरं समुपागच्छद्ययातिं सा ववन्द च ॥ २२ ॥

Segmented

तेषाम् तद् भाषितम् श्रुत्वा माधवी परया मुदा पितरम् समुपागच्छद् ययातिम् सा ववन्द च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
माधवी माधवी pos=n,g=f,c=1,n=s
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
समुपागच्छद् समुपागम् pos=v,p=3,n=s,l=lan
ययातिम् ययाति pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
ववन्द वन्द् pos=v,p=3,n=s,l=lit
pos=i