Original

नारद उवाच ।एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् ।माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ॥ २० ॥

Segmented

नारद उवाच माधवीम् प्रेक्ष्य राजानः ते अभिवाद्य इदम् अब्रुवन्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
माधवीम् माधवी pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
राजानः राजन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अभिवाद्य अभिवादय् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan