Original

म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः ।विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ॥ २ ॥

Segmented

म्लान-स्रज्-भ्रष्ट-विज्ञानः प्रभृष्ट-मुकुट-अङ्गदः विघूर्णन् स्रस्त-सर्व-अङ्गः प्रभृष्ट-आभरण-अम्बरः

Analysis

Word Lemma Parse
म्लान म्ला pos=va,comp=y,f=part
स्रज् स्रज् pos=n,comp=y
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
विज्ञानः विज्ञान pos=n,g=m,c=1,n=s
प्रभृष्ट प्रभ्रंश् pos=va,comp=y,f=part
मुकुट मुकुट pos=n,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
विघूर्णन् विघूर्ण् pos=va,g=m,c=1,n=s,f=part
स्रस्त स्रंस् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
प्रभृष्ट प्रभ्रंश् pos=va,comp=y,f=part
आभरण आभरण pos=n,comp=y
अम्बरः अम्बर pos=n,g=m,c=1,n=s