Original

ययातिरुवाच ।नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम् ।न च मे प्रवणा बुद्धिः परपुण्यविनाशने ॥ १९ ॥

Segmented

ययातिः उवाच न अहम् प्रतिग्रह-धनः ब्राह्मणः क्षत्रियो हि अहम् न च मे प्रवणा बुद्धिः पर-पुण्य-विनाशने

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रतिग्रह प्रतिग्रह pos=n,comp=y
धनः धन pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रवणा प्रवण pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
पर पर pos=n,comp=y
पुण्य पुण्य pos=n,comp=y
विनाशने विनाशन pos=n,g=n,c=7,n=s