Original

राजान ऊचुः ।सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ ।सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ॥ १८ ॥

Segmented

राजान ऊचुः सत्यम् एतद् भवतु ते काङ्क्षितम् पुरुष-ऋषभ सर्वेषाम् नः क्रतु-फलम् धर्मः च प्रतिगृह्यताम्

Analysis

Word Lemma Parse
राजान राजन् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
क्रतु क्रतु pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
प्रतिगृह्यताम् प्रतिग्रह् pos=v,p=3,n=s,l=lot