Original

ययातिरुवाच ।ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः ।पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः ॥ १७ ॥

Segmented

ययातिः उवाच ययातिः अस्मि राजर्षिः क्षीण-पुण्यः च्युतः दिवः पतेयम् सत्सु इति ध्यायन् भवत्सु पतितः ततस्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ययातिः ययाति pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
पुण्यः पुण्य pos=n,g=m,c=1,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
दिवः दिव् pos=n,g=,c=5,n=s
पतेयम् पत् pos=v,p=1,n=s,l=vidhilin
सत्सु सत् pos=a,g=m,c=7,n=p
इति इति pos=i
ध्यायन् ध्या pos=va,g=m,c=1,n=s,f=part
भवत्सु भवत् pos=a,g=m,c=7,n=p
पतितः पत् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i