Original

यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा ।न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया ॥ १६ ॥

Segmented

यक्षो वा अपि अथ वा देवो गन्धर्वो राक्षसो ऽपि वा न हि मानुष-रूपः ऽसि को वा अर्थः काङ्क्षितः त्वया

Analysis

Word Lemma Parse
यक्षो यक्ष pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
देवो देव pos=n,g=m,c=1,n=s
गन्धर्वो गन्धर्व pos=n,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
pos=i
हि हि pos=i
मानुष मानुष pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
को pos=n,g=m,c=1,n=s
वा वा pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
काङ्क्षितः काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s