Original

तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः ।को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा ॥ १५ ॥

Segmented

तम् आहुः पार्थिवाः सर्वे प्रतिमानम् इव श्रियः को भवान् कस्य वा बन्धुः देशस्य नगरस्य वा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रतिमानम् प्रतिमान pos=n,g=n,c=2,n=s
इव इव pos=i
श्रियः श्री pos=n,g=f,c=6,n=s
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
देशस्य देश pos=n,g=m,c=6,n=s
नगरस्य नगर pos=n,g=n,c=6,n=s
वा वा pos=i