Original

चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु ।पपात मध्ये राजर्षिर्ययातिः पुण्यसंक्षये ॥ १४ ॥

Segmented

चतुर्षु हुत-कल्पेषु राज-सिंह-महा-अग्निषु पपात मध्ये राज-ऋषिः ययातिः पुण्य-संक्षये

Analysis

Word Lemma Parse
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
हुत हु pos=va,comp=y,f=part
कल्पेषु कल्प pos=a,g=m,c=7,n=p
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,comp=y
महा महत् pos=a,comp=y
अग्निषु अग्नि pos=n,g=m,c=7,n=p
पपात पत् pos=v,p=3,n=s,l=lit
मध्ये मध्य pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s