Original

श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु ।मध्ये निपतितो राजा लोकपालोपमेषु च ॥ १३ ॥

Segmented

श्रीमत् अवभृथ-अग्र्येषु चतुर्षु प्रतिबन्धुषु मध्ये निपतितो राजा लोकपाल-उपमेषु च

Analysis

Word Lemma Parse
श्रीमत् श्रीमत् pos=a,g=m,c=7,n=p
अवभृथ अवभृथ pos=n,comp=y
अग्र्येषु अग्र्य pos=a,g=m,c=7,n=p
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
प्रतिबन्धुषु प्रतिबन्धु pos=n,g=m,c=7,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
निपतितो निपत् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
लोकपाल लोकपाल pos=n,comp=y
उपमेषु उपम pos=a,g=m,c=7,n=p
pos=i