Original

भूमौ स्वर्गे च संबद्धां नदीं धूममयीं नृपः ।स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः ॥ १२ ॥

Segmented

भूमौ स्वर्गे च सम्बद्धाम् नदीम् धूम-मयीम् नृपः स गङ्गाम् इव गच्छन्तीम् आलम्ब्य जगतीपतिः

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
pos=i
सम्बद्धाम् सम्बन्ध् pos=va,g=f,c=2,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
धूम धूम pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
इव इव pos=i
गच्छन्तीम् गम् pos=va,g=f,c=2,n=s,f=part
आलम्ब्य आलम्ब् pos=vi
जगतीपतिः जगतीपति pos=n,g=m,c=1,n=s