Original

नारद उवाच ।अथ प्रचलितः स्थानादासनाच्च परिच्युतः ।कम्पितेनैव मनसा धर्षितः शोकवह्निना ॥ १ ॥

Segmented

नारद उवाच अथ प्रचलितः स्थानाद् आसनात् च परिच्युतः कम्पितेन एव मनसा धर्षितः शोक-वह्निना

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
प्रचलितः प्रचल् pos=va,g=m,c=1,n=s,f=part
स्थानाद् स्थान pos=n,g=n,c=5,n=s
आसनात् आसन pos=n,g=n,c=5,n=s
pos=i
परिच्युतः परिच्यु pos=va,g=m,c=1,n=s,f=part
कम्पितेन कम्पय् pos=va,g=n,c=3,n=s,f=part
एव एव pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
धर्षितः धर्षय् pos=va,g=m,c=1,n=s,f=part
शोक शोक pos=n,comp=y
वह्निना वह्नि pos=n,g=m,c=3,n=s